Mangalacaran
oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti vācālaṁ paṅguṁ
laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
Mangalacaran
oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti vācālaṁ paṅguṁ
laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
Asking Permission
to Serve
sri-guro paramananda premananda phala-prada
vrajananda-pradananda- sevayam mam niyojaya
Begging Forgiveness for Offenses
(aparadha-sodhana)
anga-hinam kriya-hinam vidhi-hinam cayad bhavet
astu tat sarvam acchidram krsna-karsna-prasadatah
kṛṣṇa hoite catur-mukha, hoy
kṛṣṇa-sevonmukha,
brahmā hoite nāradera mati
nārada hoite vyāsa, madhwa kohe vyāsa-dāsa,
pūrṇaprajña padmanābha gati
śrī-vallabheti
vara-deti dayā-pareti (1)
bhakta-priyeti bhava-luṇṭhana-kovideti
nātheti nāga-śayaneti jagan-nivāsety
ālāpinaṁ prati-dinaṁ kuru māṁ mukunda
Description of Vaikuntha planets:
TEXT 17
vaimānikāḥ sa-lalanāś caritāni śaśvad
gāyanti yatra śamala-kṣapaṇāni bhartuḥ
antar-jale
’nuvikasan-madhu-mādhavīnāṁ
gandhena khaṇḍita-dhiyo ’py anilaṁ kṣipantaḥ