Mangalacaran
oṁ ajñāna-timirāndhasya
jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti vācālaṁ paṅguṁ
laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
vande ‘haṁ śrī-guroḥ
śrī-yuta-pada-kamalaṁ śrīgurun vaiṣṇavāṁś ca śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ
taṁ sa jīvam sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇacaitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrīviśākhānvitāṁś ca
śrī-caitanya-mano-’bhīṣṭaṁ
sthāpitaṁ yena bhū-tale
svayaṁ rūpaḥ kadā mahyaṁ dadāti sva-padāntikam
nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya
bhū-tale
śrīmate bhaktivedānta-svāmin iti nāmine
namas te sārasvate deve gaura-vāṇī-pracāriṇe
nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe
nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya
bhū-tale
śrīmate bhaktisiddhānta-sarasvatīti nāmine
śrī-vārṣabhānavī-devī-dayitāya
kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo ‘stu te
namas te gaura-vāṇī-śrī-mūrtaye
dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye
vipralambha-rasāmbhode pādāmbujāya te namaḥ
namo bhaktivinodāya
sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te
gaurāvirbhāva-bhūmes tvaṁ
nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥ ṣrī-jagannāthāya te namaḥ
Sad-Goswamyastakam
kṛṣṇotkīrtana-gāna-nartana-parau
premāmṛtāmbho-nidhī
dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau
śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau
vande rūpa-sanātanau raghu-yugau śrī-jīvagopālakau
nānā-śāstra-vicāraṇaika-nipuṇau
sad-dharma-saṁsthāpakau
lokānāṁ hita-kāriṇau tri-bhuvane mānyau śaraṇyākarau
rādhā-kṛṣṇa-padāravindabhajanā- nandena mattālikau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
śrī-gaurāṅga-guṇānuvarṇana-vidhau
śraddhā-samṛddhy-anvitau
pāpottāpa-nikṛntanau tanubhṛtāṁ govinda-gānāmṛtaiḥ
ānandāmbudhi-vardhanaika-nipuṇau kaivalya-nistārakau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
tyaktvā tūrṇam
aśeṣa-maṇḍala-pati- śreṇīṁ sadā tuccha-vat
bhūtvā dīna-gaṇeśakau karuṇayā kaupīna-kanthāśritau
gopī-bhāva-rasāmṛtābdhi-laharī- kallola-magnau muhur
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
kūjat-kokila-haṁsa-sārasa-gaṇā-
kīrṇe mayūrākule
nānā-ratna-nibaddha-mūla-viṭapa- śrī-yukta-vṛndāvane
rādhā-kṛṣṇam ahar-niśaṁ prabhajatau jīvārthadau yau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
saṅkhyā-pūrvaka-nāma-gāna-natibhiḥ
kālāvasānī-kṛtau
nidrāhāra-vihārakādi-vijitau cātyanta-dīnau ca yau
rādhā-kṛṣṇa-guṇa-smṛter madhurimā- nandena sammohitau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
kuṇḍa-taṭe kalinda-tanayā-
tīre ca vaṁśīvaṭe
premonmāda-vaśād aśeṣa-daśayā grastau pramattau sadā
gāyantau ca kadā harer guṇa-varaṁ bhāvā vibhūtau mudā
vande rūpa-sanātanau raghu-yugau śrī-jīvagopālakau
he rādhe vraja-devike ca lalite he nanda-sūno kutaḥ
śrī-govardhana-kalpa-pādapa-tale kālindī-vane kutaḥ
ghoṣantāv iti sarvato vraja-pure khedair mahā-vihvalau
vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau
(Vyasadeva- Padma Purana)
namāmīśvaraṁ
sac-cid-ānanda-rūpaṁ
lasat-kuṇḍalaṁ
gokule bhrājamanam
yaśodā-bhiyolūkhalād
dhāvamānaṁ
parāmṛṣṭam
atyantato drutya gopyā
rudantaṁ
muhur netra-yugmaṁ mṛjantam
karāmbhoja-yugmena
sātańka-netram
muhuḥ
śvāsa-kampa-trirekhāńka-kaṇṭha-
sthita-graivaṁ
dāmodaraṁ bhakti-baddham
itīdṛk
sva-līlābhir ānanda-kuṇḍe
sva-ghoṣaṁ
nimajjantam ākhyāpayantam
tadīyeṣita-jñeṣu
bhaktair jitatvaṁ
punaḥ
prematas taṁ śatāvṛtti vande
varaṁ deva
mokṣaṁ na mokṣāvadhiṁ vā
na canyaṁ vṛṇe
‘haṁ vareṣād apīha
idaṁ te
vapur nātha gopāla-bālaṁ
sadā me
manasy āvirāstāṁ kim anyaiḥ
idaṁ te
mukhāmbhojam atyanta-nīlair
vṛtaṁ
kuntalaiḥ snigdha-raktaiś ca gopyā
muhuś
cumbitaṁ bimba-raktādharaṁ me
manasy
āvirāstām alaṁ lakṣa-lābhaiḥ
namo deva
dāmodarānanta viṣṇo
prasīda
prabho duḥkha-jālābdhi-magnam
kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ
batānu
gṛhāṇeṣa mām
ajñam edhy akṣi-dṛśyaḥ
kuverātmajau
baddha-mūrtyaiva yadvat
tvayā
mocitau bhakti-bhājau kṛtau ca
tathā
prema-bhaktiṁ svakāṁ me prayaccha
na mokṣe
graho me ‘sti dāmodareha
namas te
‘stu dāmne sphurad-dīpti-dhāmne
tvadīyodarāyātha
viśvasya dhāmne
namo
rādhikāyai tvadīya-priyāyai
namo
‘nanta-līlāya devāya tubhyam
Srimad Bhagavatam
sa vai puṁsāṁ paro
dharmo / yato bhaktir adhokṣaje (1.2.6)
ahaituky apratihatā /
yayātmā suprasīdati
vāsudeve bhagavati / bhakti-yogaḥ prayojitaḥ
janayaty āśu vairāgyaṁ / jñānaṁ ca yad ahaitukam (1.2.7)
prāyeṇālpāyuṣaḥ sabhya /
kalāv asmin yuge janāḥ (1.1.10)
mandāḥ sumanda-matayo /
manda-bhāgyā hy upadrutāḥ
kāmasya nendriya-prītir
/ lābho jīveta yāvatā
jīvasya tattva-jijñāsā / nārtho yaś ceha karmabhiḥ (1.2.10)
vadanti tat
tattva-vidas / tattvaṁ yaj jñānam advayam (1.2.11)
brahmeti paramātmeti /
bhagavān iti śabdyate
tac chraddadhānā munayo /
jñāna-vairāgya-yuktayā
paśyanty ātmani cātmānaṁ / bhaktyā
śruta-gṛhītayā (1.2.12)
ataḥ pumbhir dvija-śreṣṭhā / varṇāśrama-vibhāgaśaḥ (1.2.13)
svanuṣṭhitasya dharmasya / saṁsiddhir hari-toṣaṇam
tasmād
ekena manasā / bhagavān sātvatāṁ patiḥ
śrotavyaḥ kīrtitavyaś ca / dhyeyaḥ pūjyaś ca nityadā (1.2.14)
śuśrūṣoḥ śraddadhānasya
/ vāsudeva-kathā-ruciḥ
syān mahat-sevayā viprāḥ / puṇya-tīrtha-niṣevaṇāt (1.2.16)
tadā
rajas-tamo-bhāvāḥ / kāma-lobhādayaś ca ye
ceta
etair anāviddhaṁ / sthitaṁ sattve prasīdati
(1.2.19)
śṛṇvatāṁ sva-kathāḥ kṛṣṇaḥ
/ puṇya-śravaṇa-kīrtanaḥ (1.2.17)
hṛdy antaḥ stho hy abhadrāṇi
/ vidhunoti suhṛt satām
evaṁ prasanna-manaso /
bhagavad-bhakti-yogataḥ
bhagavat-tattva-vijñānaṁ / mukta-saṅgasya jāyate (1.2.20)
ete cāṁśa-kalāḥ puṁsaḥ / kṛṣṇas
tu bhagavān svayam (1.3.28)
indrāri-vyākulaṁ lokaṁ / mṛḍayanti
yuge yuge
sa deva-devo bhagavān pratīkṣatāṁ/kalevaraṁ yāvad idaṁ hinomy aham
prasanna-hāsāruṇa-locanollasan- /mukhāmbujo dhyāna-pathaś catur-bhujaḥ (1.9.24)
śrotavyādīni rājendra / nṛṇāṁ
santi sahasraśaḥ (2.1.2)
apaśyatām ātma-tattvaṁ / gṛheṣu
gṛha-medhinām
dehāpatya-kalatrādiṣv /
ātma-sainyeṣv asatsv api (2.1.4)
teṣāṁ pramatto nidhanaṁ / paśyann api na paśyati
akāmaḥ sarva-kāmo vā / mokṣa-kāma udāra-dhīḥ (2.3.10)
tīvreṇa bhakti-yogena /
yajeta puruṣaṁ param
titikṣavaḥ kāruṇikāḥ / suhṛdaḥ sarva-dehinām (3.25.21)
ajāta-śatravaḥ śāntāḥ / sādhavaḥ sādhu-bhūṣaṇāḥ
karmaṇā daiva-netreṇa / jantur dehopapattaye
(3.31.1)
striyāḥ praviṣṭa udaraṁ / puṁso retaḥ-kaṇāśrayaḥ
aho bata śva-paco ’to garīyān /
yaj-jihvāgre vartate nāma tubhyam (3.33.7)
tepus tapas te juhuvuḥ sasnur āryā /
brahmānūcur nāma gṛṇanti ye te
nāyaṁ deho deha-bhājāṁ nṛloke (5.5.1)
kaṣṭān kāmān arhate viḍ-bhujāṁ
ye
tapo divyaṁ putrakā yena
sattvaṁ
śuddhyed yasmād
brahma-saukhyaṁ tv anantam
nūnaṁ
pramattaḥ kurute vikarma / yad indriya-prītaya āpṛṇoti (5.5.4)
na sādhu manye yata ātmano ’yam / asann api kleśada āsa dehaḥ
puṁsaḥ
striyā mithunī-bhāvam etaṁ / tayor mitho hṛdaya-granthim āhuḥ
ato gṛha-kṣetra-sutāpta-vittair /
janasya moho ’yam ahaṁ mameti (5.5.8)
ye ’nye ’ravindākṣa vimukta-māninas (SB 10.2.32)
tvayy asta-bhāvād aviśuddha-buddhayaḥ
āruhya kṛcchreṇa paraṁ padaṁ tataḥ
patanty adho ’nādṛta-yuṣmad-aṅghrayaḥ
samāśritā ye pada-pallava-plavaṁ
(SB 10.14.58)
mahat-padaṁ
puṇya-yaśo murāreḥ
bhavāmbudhir vatsa-padaṁ paraṁ padaṁ
padaṁ padaṁ yad vipadāṁ na teṣām
nimna-gānāṁ yathā gaṅgā /
devānām acyuto yathā (SB12.13.16)
vaiṣṇavānāṁ yathā śambhuḥ / purāṇānām idam tathā
namas tasmai bhagavate / vāsudevāya sākṣiṇe
(SB 12.13.20)
ya idam kṛpayā kasmai / vyācacakṣe mumukṣave
**
Tyaja durjana-saṁsargam
bhaja sādhu-samāgamam
smara nityam anityatam Kuru
puṇyam aho-ratram