Showing posts with label Srimad Bhagavatham Prayers. Show all posts
Showing posts with label Srimad Bhagavatham Prayers. Show all posts

Prayers Before Class

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ

mūkaṁ karoti vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam

Srimad Bhagavatham 3rd Canto

devasya māyayā spṛṣṭā (3.2.10)
ye cānyad asad-āśritāḥ
bhrāmyate dhīr na tad-vākyair
ātmany uptātmano harau

Under no circumstances can the words of persons bewildered by the illusory energy of the Lord deviate the intelligence of those who are completely surrendered souls. 

Alternate Day Prayers

Prayers by Wife of Kaliya:

namas tubhyaṁ bhagavate /  puruṣāya mahātmane
bhūtāvāsāya bhūtāya / parāya paramātmane (10.16.39)

jñāna-vijñāna-nīdhaye / brahmaṇe ’nanta-śaktaye
aguṇāyāvikārāya / namas te prākṛtāya ca (10.16.40)

Srimad Bhagavatham 2nd Canto

Superiority of Bhakti

nidrayā hriyate naktaṁ (2.1.3)
vyavāyena ca vā vayaḥ
divā cārthehayā rājan
kuṭumba-bharaṇena vā

The lifetime of such an envious householder is passed at night either in sleeping or in sex indulgence, and in the daytime either in making money or maintaining family members.

Srimad Bhagavatam Module 1 Slokas

Canto 1

oṁ namo bhagavate vāsudevāya (1.1.1)
janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ
tejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣā
dhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi

O my Lord, Śrī Kṛṣṇa, son of Vasudeva, O all-pervading Personality of Godhead, I offer my respectful obeisances unto You. I meditate upon Lord Śrī Kṛṣṇa because He is the Absolute Truth and the primeval cause