oṁ
ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti
vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
oṁ
ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti
vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
devasya māyayā spṛṣṭā (3.2.10)
ye cānyad asad-āśritāḥ
bhrāmyate dhīr na tad-vākyair
ātmany uptātmano harau
Under no circumstances can the words of persons bewildered by the illusory energy of the Lord deviate the intelligence of those who are completely surrendered souls.
Prayers by Wife of Kaliya:
namas tubhyaṁ bhagavate
/ puruṣāya mahātmane
bhūtāvāsāya bhūtāya / parāya paramātmane (10.16.39)
jñāna-vijñāna-nīdhaye /
brahmaṇe ’nanta-śaktaye
aguṇāyāvikārāya / namas te prākṛtāya ca (10.16.40)
Superiority of Bhakti
nidrayā
hriyate naktaṁ (2.1.3)
vyavāyena ca vā vayaḥ
divā
cārthehayā rājan
kuṭumba-bharaṇena vā
The lifetime of such an envious householder is passed at night either in sleeping or in sex indulgence, and in the daytime either in making money or maintaining family members.
Canto 1
oṁ namo bhagavate vāsudevāya (1.1.1)
janmādy asya yato ’nvayād itarataś cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye muhyanti yat sūrayaḥ
tejo-vāri-mṛdāṁ yathā vinimayo yatra tri-sargo ’mṛṣā
dhāmnā svena sadā nirasta-kuhakaṁ satyaṁ paraṁ dhīmahi
anyonyam āsīt sañjalpa (1.10.20)
uttama-śloka-cetasām
kauravendra-pura-strīṇāṁ
sarva-śruti-mano-haraḥ