Asking Permission
to Serve
sri-guro paramananda premananda phala-prada
vrajananda-pradananda- sevayam mam niyojaya
Begging Forgiveness for Offenses
(aparadha-sodhana)
anga-hinam kriya-hinam vidhi-hinam cayad bhavet
astu tat sarvam acchidram krsna-karsna-prasadatah
yat kincid vaigunyam jatam tad dosa-prasamanasya
sri-krsna-smaranam karomi
mantra-hinam kriya-hinam bhakti-hinam janardana
yat pujitam maya deva paripurnam tad astu me
yad-dattam bhakti-matrena patram puspam phalam jalam
aveditam nivedyan tu tan grhananukampaya
vidhi-hinam mantra-hinam yat kincid upapaditam
kriya-mantra-vihinam va tat sarvam ksantum arhasi
ajnanad athava jnanad asubham yan maya krtam
ksantum arhasi tat sarvam dasyenaiva grhana mam
sthitih seva gatir yatra smrtis cinta stutir vacah
bhuyat sarvatmana visno madiyam tvayi cestitam
aparadha sahasrani kriyante 'har nisham maya
daso 'ham iti mam matva kshamshva madhusudana
pratijna tava govinda na me bhaktah pranashyati
iti samsmrtya samsmrtya pranan samadharayamya aham
Mantras for After Service
sadhu vasadhu va karma yad yad acaritam maya
tat sarvam bhagavan visno grhanaradhanam
param apam samipe sayanasane
grhe diva ca ratrau ca yatha ca gacchata
yad asti kincit sukrtam krtam maya
janardanas tena krtena tusyatu
MANTRAS FOR DRINKING CHARANAMRTA
akala-mrtyu-haranam
/ sarva-vyadhi-vinasanam
visnoh padodakam
pitva / sirasa dharayamy aham
asesa-klesa-nihsesa-
/ karanam suddha-bhakti-dam
guroh padodakam
pitva / sirasa dharayamy aham
asesa-klesa-nihsesa
/ karanam suddha-bhakti-dam
gaura-padodakam
pitva / sirasa dharyamy aham
sri-radha-krsna-padodakam/prema-bhakti-dam
muda
bhakti-bharena vai
pitva/sirasa dharayamy aham
Importance of Spiritual Master
tad-vijñānārthaṁ sa
gurum evābhigacchet
samit-pāṇiḥ
śrotriyaṁ brahma-niṣṭham (MU 1.2.12)
ācāryaṁ māṁ
vijānīyān / navamanyeta karhicit
na
martya-buddhyāsūyeta / sarva-deva-mayo guruḥ (SB 11.17.27)
kibā vipra, kibā
nyāsī, śūdra kene naya (CC Mad 8.128)
yei kṛṣṇa-tattva-vettā,
sei ‘guru’ haya
tasmād guruṁ prapadyeta
/ jijñāsuḥ śreya uttamam
śābde pare ca niṣṇātaṁ
/ brahmaṇy upaśamāśrayam (SB 11.3.21)
gopayed devatam
istam gopayed gurum atmanah (Hari Bhakti Vilasa)
gopayec ca nijam
mantram gopayen nija-malikam
yasya deve parā
bhaktir / yathā deve tathā gurau (SU 6.23)
tasyaite kathitā hy
arthāḥ / prakāśante mahātmanaḥ
mantra-guru āra yata śikṣā-guru-gaṇa/tāṅhāra caraṇa āge kariye vandana
diksa-guru-krpa
kori mantra-upadesa / koriya dekhan krsna-tattver nirdesa
siksā-guru-brnda
krpa koriya apar / sadhake sikhan sadhaner anga-sar
pṛthivīte āche yata
nagarādi grāma / sarvatra pracāra haibe mora nāma
Caitanya Carimrta
jaya jaya
śrī-caitanya jaya nityānanda (Adi 1.18)
jayādvaita-candra
jaya gaura-bhakta-vṛnda
bhārata-bhūmite
haila manuṣya janma yāra (Adi 9.41)
janma sārthaka
kari’ kara para-upakāra
yāre dekha, tāre
kaha ‘kṛṣṇa’-upadeśa (Mad 7.128)
āmāra ājñāya guru
hañā tāra’ ei deśa
brahmāṇḍa bhramite
kona bhāgyavān jīva(Mad 19.151)
guru-kṛṣṇa-prasāde
pāya bhakti-latā-bīja
jīvera ‘svarūpa’
haya-kṛṣṇera ‘nitya-dāsa’ (Mad 20.108)
kṛṣṇera ‘taṭasthā-śakti’
‘bhedābheda-prakāśa’
kṛṣṇa—sūrya-sama;
māyā haya andhakāra (Mad 22.31)
yāhāṅ kṛṣṇa, tāhāṅ
nāhi māyāra adhikāra
’sādhu-saṅga’,
‘sādhu-saṅga’—sarva-śāstre kaya (Mad 22.54)
lava-mātra sādhu-saṅge
sarva-siddhi haya
sādhu-saṅga,
nāma-kīrtana, bhāgavata-śravaṇa (Mad 22.128)
mathurā-vāsa,
śrī-mūrtira śraddhāya sevana
Prayers to Pancha Tattva:
nityanando ´vadhutendur, vasudha-prana-vallabhah
jahnavi-jivita-patih, krishna-prema-pradah prabhu
Padmavati-sutah shriman, shaci-nandana-purvajah
Bhavonmatto jagat-trata, rakta-gaura-kalevarah
vairāgya-vidyā-nija-bhakti-yoga- (Caitanya Candrodaya nataka-
KaviKanrpura)
śikṣārtham ekaḥ puruṣaḥ
purāṇaḥ
śrī-kṛṣṇa-caitanya-śarīra-dhārī
/ kṛpāmbudhir yas tam ahaṁ prapadye
bhavantam evānucaran nirantaraḥ/praśānta-niḥśeṣa-manorathāntaraḥ
kadāham
aikāntika-nitya-kiṅkaraḥ /praharṣayiṣyāmi sanātha-jīvitam (Yamnuacharya)
na tasya kāryaṁ karaṇaṁ ca vidyate (Svetasvatara Upanisad 6.8)
na tat-samaś
cābhyadhikaś ca dṛśyate
parāsya śaktir
vividhaiva śrūyate / svābhāvikī jñāna-bala-kriyā ca
ahar-nisham japen mantram, mantri niyata-manasah;
sa pashyati na sandeho ,
gopa-rupinam ishvaram. (Gautamiya Tantra)
eko devah sarva-rupi mahatma
gauro
rakta-syamala-sveta-rupah
caitanyatma sa vai
caitanya-saktir
bhaktakaro bhakti-do
bhakti-vedyah
namo veddnta-vedyaya krishnaya paramatmane
sarva-caitanya-rupaya
caitanyaya namo namah
vedanta-vedyam purusam puranam
caitanyatmanam
visva-yonim mahantam
tam eva viditvati-mrtyum
eti
nanyah pantha vidyate
'yonaya
ksharaksharabhyam paramah / sa eva purushottamah
caitanyakhyam param
tattvam / sarva-karana-karanam
arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir
viṣṇor vā vaiṣṇavānāṁ
kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ
śrī-viṣṇor nāmni mantre
sakala-kaluṣa-he śabda-sāmānya-buddhir
viṣṇau sarveśvareśe
tad-itara-sama-dhīr yasya vā nārakī saḥ
na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ (Vratsura)
na sārva-bhaumaṁ na
rasādhipatyam
na yoga-siddhīr
apunar-bhavaṁ vā
samañjasa tvā virahayya
kāṅkṣe (6.11.25)
vande gurūn īśa-bhaktān / īśam īśāvatārakān(Adi 1.1)
tat-prakāśāṁś ca tac-chaktīḥ / kṛṣṇa-caitanya-saṁjñakam
bhagavānera bhakta yata śrīvāsa pradhāna(Adi 1.38)
tāṅ’-sabhāra pāda-padme sahasra praṇāma
mahā-viṣṇur jagat-kartā / māyayā yaḥ sṛjaty adaḥ(Adi 1.12)
tasyāvatāra evāyam / advaitācārya īśvaraḥ
advaita ācārya — prabhura aṁśa-avatāra(Adi 1.39)
tāṅra pāda-padme koṭi praṇati āmāra
māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ (Adi 1.9)
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye
nityānanda-rāya — prabhura svarūpa-prakāśa(Adi 1.40)
tāṅra pāda-padma vando yāṅra muñi dāsa
gadādhara-paṇḍitādi — prabhura nija-śakti (Adi 1.41)
tāṅ’-sabāra caraṇe mora sahasra praṇati
śrī-kṛṣṇa-caitanya prabhu svayaṁ-bhagavān(Adi 1.42)
tāṅhāra padāravinde ananta praṇāma
vande śrī-kṛṣṇa-caitanya- /nityānandau sahoditau(Adi 1.2)
gauḍodaye puṣpavantau / citrau śan-dau tamo-nudau
jayati jana-nivāso devakī-janma-vādo 10.90.48
yadu-vara-pariṣat svair dorbhir asyann adharmam
sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena
vraja-pura-vanitānāṁ vardhayan kāma-devam
suvarṇa-varṇo hemāṅgo /varāṅgaś candanāṅgadī
sannyāsa-kṛc chamaḥ śānto/niṣṭhā-śānti-parāyaṇaḥ
(Bhavishya Purana)
ajayadhvam ajayadhvam, ajayadhvam na samsayah;
kalau sankirtanarambhe, bhavishyami saci-sutah.
(Vayu Purana)
paurnamasyam phalgunasya, phalguni-riksha-yogatah;
bhavishye gaura-rupena, saci-garbhe purandarat.
bhakti-yoga-pradanaya / lokasyanugrahaya ca
sannyasa-rupam asthaya / krishna-chaitanya-nama-dhrik
(Ananta Samhita)
avatirno bhavishyami / kalau nija-ganaih saha
shaci-garbhe navadvipe / svardhuni-parivarite
aprakashyam idam guhyam / na prakashyam bahir mukhe
bhaktavataram bhaktakhyam /
bhaktam bhakti-pradam svayam
(Krishna-yamala)
aham purno bhavishyami / yuga-sandhau visheshatah
mayapure navadvipe / varam ekam shaci-sutah
(Skanda Purana)
antah krishna bahir gaurah /sangopangastra-parshadah
shaci-garbhe samapnuyam / maya-manusha-karma-krit
ayi dīna-dayārdra nātha
he/mathurā-nātha kadāvalokyase (CC M 4.197)
hṛdayaṁ tvad-aloka-kātaraṁ/dayita
bhrāmyati kiṁ karomy aham
jayati jana-nivāso devakī-janma-vādo
(10.90.48)
yadu-vara-pariṣat svair dorbhir
asyann adharmam
sthira-cara-vṛjina-ghnaḥ
su-smita-śrī-mukhena
vraja-pura-vanitānāṁ vardhayan
kāma-devam
itthaṁ satāṁ brahma-sukhānubhūtyā (SB 10.12.11)
dāsyaṁ gatānāṁ para-daivatena
māyāśritānāṁ nara-dārakeṇa
sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ
Govinda Lilamrita 1.1-2
na premā śravaṇādi-bhaktir api vā
yogo 'thavā vaiṣṇavo
jñānaṁ vā śubha-karma vā kiyad aho
saj-jātir apy asti vā
hīnārthādhika-sādhake tvayi tathāpy
acchedya-mūlā satī
he gopījanavallabha vyathayate hā hā
madāśaiva mām
Srila Madhavendra Puri
sandhyā-vandana bhadram astu bhavato
bhoḥ snāna tubhyaṁ namo
bho devāḥ pitaraś ca tarpaṇa-vidhau
nāhaṁ kṣamaḥ kṣamyatām
yatra kvāpi niṣadya
yādava-kulottamasya kaṁsa-dviṣaḥ
smāraṁ smāram aghaṁ harāmi tad alaṁ
manye kim anyena me
Rupa Goswmi
kṛṣṇa-bhakti-rasa-bhāvitā matiḥ (CC
M 8.70)
krīyatāṁ yadi kuto ’pi labhyate
tatra laulyam api mūlyam ekalaṁ
janma-koṭi-sukṛtair na labhyate
ārādhyo bhagavān vrajeśa-tanayas tad-dhāma vṛndāvanam
ramyā kācid upāsanā
vraja-vadhū-vargeṇā yā kalpitā
śrīmad-bhāgavatam amalaṁ purāṇaṁ
premā pum-artho mahān
śrī-caitanya mahāprabhor matam idaṁ
tatradaraḥ na paraḥ.
Om vrashbhanujayae vidhmhe krshnapriyayae dhimhi ! tanno radhika prachodyat !
klīṁ krsnaaya namah
klīṁ kāma-devāya vidmahe / puṣpa-bāṇāya
dhīmahi
tanno 'naṅgaḥ pracodayāt
Om gopalaay vidhmhe
gopijanavallbhaya dhimhi ! tanno gopalah
prachodyat
Om Baladevaya Vidhmahe / Kamapalaya
Dheemahi
Tanno Halee Prachothayat
Jagathpalakaya vidmahe, / Puri
pradesaya dheemahi
Thanno jagannatha prachodayath.
Om Narayannyo Vidhmahe /
Bhubaneswaryee Dheemahi
Tanno Devi Prachothayat
Om Narasimhaya Vidmahe / Vajra
Nakhaya Dheemahe
Thanno Narasimha Prachodayath.
klim gauraya namah
klim caitanyaya vidmahe
visvambharaya dhimahi tan no gaurah pracodayat
Kliim Deva Jaahnavii Vallabhaaya
namah
Kliim Nityaanandaaya Vidmahe
/Sankarshanaaya Dhiimahi
Tanno Balah Prachodayaat
Kliim Advaitaaya namah
Kliim Advaitaaya Vidmahe / Mahaa
Vishnave Dhiimahi
Tanno Advaitah Prachodayaat
Shriim Gadaadharaaya namah
Gam Gadaadharaaya Vidmahe /
Panditaakhyaaya Dhiimahi
Tanno Gadaadharah Prachodayaat
Shriim Shriivaasaaya namah
Shriim Shriivaasaaya Vidmahe /
Naaradaakhyaaya Dhiimahi
Tanno Bhaktah Prachodayaat
Om parama-gurave namah
aim gurave namah
rādhā kṛṣṇa-praṇaya-vikṛtir
hlādinī śaktir asmād (CC Adi 1.5)
ekātmānāv api bhuvi
purā deha-bhedaṁ gatau tau
caitanyākhyaṁ prakaṭam
adhunā tad-dvayaṁ caikyam āptaṁ
rādhā-bhāva-dyuti-suvalitaṁ
naumi kṛṣṇa-svarūpam
ekale īśvara kṛṣṇa, āra saba bhṛtya (CC Adi 5.142)
yāre yaiche nācāya,
se taiche kare nṛtya
kṛṣṇa-mantra haite habe saṁsāra-mocana (CC Adi 7.73)
kṛṣṇa-nāma haite
pābe kṛṣṇera caraṇa
ye me bhakta-janāḥ pārtha / na me bhaktāś ca te janāḥ(CC M 11.28)
mad-bhaktānāṁ ca ye
bhaktās / te me bhakta-tamā matāḥ
ISO Upanisad
oṁ pūrṇam adaḥ pūrṇam idaṁ /pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya / pūrṇam evāvaśiṣyate
īśāvāsyam idam sarvaṁ / yat kiñca jagatyāṁ jagat
tena tyaktena bhuñjīthā / mā gṛdhaḥ kasya svid dhanam
kurvann eveha karmāṇi/jijīviṣec chataṁ samāḥ
evaṁ tvayi nānyatheto 'sti / na karma lipyate nare
asuryā nāma te lokā / andhena tamasāvṛtāḥ
tāṁs te pretyābhigacchanti / ye ke cātma-hano janāḥ
anejad ekaṁ manaso javīyo/nainad devā āpnuvan pūrvam arṣat
tad dhāvato 'nyān atyeti tiṣṭhat/tasminn apo mātariśvā dadhāti
tad ejati tan naijati / tad dūre tad v antike
tad antar asya sarvasya / tad u sarvasyāsya bāhyataḥ
yas tu sarvāṇi bhūtāny / ātmany evānupaśyati
sarva-bhūteṣu cātmānaṁ / tato na vijugupsate
yasmin sarvāṇi bhūtāny / ātmaivābhūd vijānataḥ
tatra ko mohaḥ kaḥ śoka / ekatvam anupaśyataḥ
sa paryagāc chukram akāyam avraṇam
asnāviram śuddham apāpa-viddham
kavir manīṣī paribhūḥ svayambhūr
yāthātathyato 'rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ
andhaṁ tamaḥ praviśanti / ye 'vidyām upāsate
tato bhūya iva te tamo / ya u vidyāyām ratāḥ
anyad evāhur vidyayā- / nyad āhur avidyayā
iti śuśruma dhīrāṇāṁ / ye nas tad vicacakṣire
vidyāṁ cāvidyāṁ ca yas / tad vedobhayaṁ saha
avidyayā mṛtyuṁ tīrtvā / vidyayāmṛtam aśnute
andhaṁ tamaḥ praviśanti / ye 'sambhūtim upāsate
tato bhūya iva te tamo / ya u sambhūtyām ratāḥ
anyad evāhuḥ sambhavād / anyad āhur asambhavāt
iti śuśruma dhīrāṇāṁ / ye nas tad vicacakṣire
sambhūtiṁ ca vināśaṁ ca / yas tad vedobhayaṁ saha
vināśena mṛtyuṁ tīrtvā / sambhūtyāmṛtam aśnute
hiraṇmayena pātreṇa / satyasyāpihitaṁ mukham
tat tvaṁ pūṣann apāvṛṇu / satya-dharmāya dṛṣṭaye
pūṣann ekarṣe yama sūrya prājāpatya
vyūha raśmīn samūha
tejo yat te rūpaṁ kalyāṇa-tamaṁ
tat te paśyāmi yo 'sāv asau puruṣaḥ so 'ham asmi
vāyur anilam amṛtam / athedaṁ bhasmāntaṁ śarīram
oṁ krato smara kṛtaṁ smara / krato smara kṛtaṁ smara
agne naya supathā rāye asmān/ viśvāni deva vayunāni vidvān
yuyodhy asmaj juhurāṇam eno / bhūyiṣṭhāṁ te nama-uktiṁ vidhema
Nectar of Instructions
vāco vegaṁ manasaḥ krodha-vegaṁ / jihvā-vegam udaropastha-vegam
etān vegān yo viṣaheta dhīraḥ / sarvām apīmāṁ pṛthivīṁ sa śiṣyāt
atyāhāraḥ prayāsaś ca / prajalpo niyamāgrahaḥ
jana-saṅgaś ca laulyaṁ ca /ṣaḍbhir bhaktir vinaśyati
utsāhān niścayād dhairyāt / tat-tat-karma-pravartanāt
saṅga-tyāgāt sato vṛtteḥ / ṣaḍbhir bhaktiḥ prasidhyati
dadāti pratigṛhṇāti /guhyam ākhyāti pṛcchati
bhuṅkte bhojayate caiva / ṣaḍ-vidhaṁ prīti-lakṣaṇam
kṛṣṇeti yasya giri taṁ manasādriyeta
dīkṣāsti cet praṇatibhiś ca bhajantam īśam
śuśrūṣayā bhajana-vijñam ananyam anya-
nindādi-śūnya-hṛdam īpsita-saṅga-labdhyā
dṛṣṭaiḥ svabhāva-janitair vapuṣaś ca doṣair
na prākṛtatvam iha bhakta-janasya paśyet
gaṅgāmbhasāṁ na khalu budbuda-phena-paṅkair
brahma-dravatvam apagacchati nīra-dharmaiḥ
syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā-
pittopatapta-rasanasya na rocikā nu
kintv ādarād anudinaṁ khalu saiva juṣṭā
svādvī kramād bhavati tad-gada-mūla-hantrī
tan-nāma-rūpa-caritādi-sukīrtanānu-
smṛtyoḥ krameṇa rasanā-manasī niyojya
tiṣṭhan vraje tad-anurāgi-janānugāmī
kālaṁ nayed akhilam ity upadeśa-sāram
vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ
karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas
tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ
tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas tābhyo ’pi sā rādhikā
preṣṭhā tadvad iyaṁ tadīya-sarasī tāṁ nāśrayet kaḥ kṛtī
kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā
kuṇḍaṁ cāsyā munibhir abhitas tādṛg eva vyadhāyi
yat preṣṭhair apy alam asulabhaṁ kiṁ punar bhakti-bhājāṁ
tat premedaṁ sakṛd api saraḥ snātur āviṣkaroti