Prayers Daily Set 2

Asking Permission to Serve
sri-guro paramananda premananda phala-prada
vrajananda-pradananda- sevayam mam niyojaya

Begging Forgiveness for Offenses (aparadha-sodhana)
anga-hinam kriya-hinam vidhi-hinam cayad bhavet
astu tat sarvam acchidram krsna-karsna-prasadatah 

yat kincid vaigunyam jatam tad dosa-prasamanasya
 sri-krsna-smaranam karomi 

mantra-hinam kriya-hinam bhakti-hinam janardana
yat pujitam maya deva paripurnam tad astu me

yad-dattam bhakti-matrena patram puspam phalam jalam
aveditam nivedyan tu tan grhananukampaya 

vidhi-hinam mantra-hinam yat kincid upapaditam
kriya-mantra-vihinam va tat sarvam ksantum arhasi

ajnanad athava jnanad asubham yan maya krtam
ksantum arhasi tat sarvam dasyenaiva grhana mam

sthitih seva gatir yatra smrtis cinta stutir vacah
bhuyat sarvatmana visno madiyam tvayi cestitam 

aparadha sahasrani kriyante 'har nisham maya
daso 'ham iti mam matva kshamshva madhusudana 

pratijna tava govinda na me bhaktah pranashyati
iti samsmrtya samsmrtya pranan samadharayamya aham 

Mantras for After Service 
sadhu vasadhu va karma yad yad acaritam maya
tat sarvam bhagavan visno grhanaradhanam

param apam samipe sayanasane
grhe diva ca ratrau ca yatha ca gacchata
yad asti kincit sukrtam krtam maya
janardanas tena krtena tusyatu 

MANTRAS FOR DRINKING CHARANAMRTA

akala-mrtyu-haranam / sarva-vyadhi-vinasanam
visnoh padodakam pitva / sirasa dharayamy aham

asesa-klesa-nihsesa- / karanam suddha-bhakti-dam
guroh padodakam pitva / sirasa dharayamy aham

asesa-klesa-nihsesa / karanam suddha-bhakti-dam
gaura-padodakam pitva / sirasa dharyamy aham

sri-radha-krsna-padodakam/prema-bhakti-dam muda
bhakti-bharena vai pitva/sirasa dharayamy aham

Importance of Spiritual Master

tad-vijñānārthaṁ sa gurum evābhigacchet
samit-pāṇiḥ śrotriyaṁ brahma-niṣṭham (MU  1.2.12)

ācāryaṁ māṁ vijānīyān  /  navamanyeta karhicit
na martya-buddhyāsūyeta   / sarva-deva-mayo guruḥ (SB 11.17.27)

kibā vipra, kibā nyāsī, śūdra kene naya (CC Mad 8.128)
yei kṛṣṇa-tattva-vettā, sei ‘guru’ haya

tasmād guruṁ prapadyeta  /  jijñāsuḥ śreya uttamam
śābde pare ca niṣṇātaṁ /  brahmaṇy upaśamāśrayam (SB 11.3.21)

gopayed devatam istam gopayed gurum atmanah  (Hari Bhakti Vilasa)
gopayec ca nijam mantram gopayen nija-malikam

yasya deve parā bhaktir / yathā deve tathā gurau  (SU 6.23)
tasyaite kathitā hy arthāḥ / prakāśante mahātmanaḥ

mantra-guru āra yata śikṣā-guru-gaṇa/tāṅhāra caraṇa āge kariye vandana

diksa-guru-krpa kori mantra-upadesa / koriya dekhan krsna-tattver nirdesa

siksā-guru-brnda krpa koriya apar / sadhake sikhan sadhaner anga-sar

pṛthivīte āche yata nagarādi grāma / sarvatra pracāra haibe mora nāma 
Caitanya Carimrta

jaya jaya śrī-caitanya jaya nityānanda (Adi 1.18)
jayādvaita-candra jaya gaura-bhakta-vṛnda 

bhārata-bhūmite haila manuṣya janma yāra (Adi 9.41)
janma sārthaka kari’ kara para-upakāra

yāre dekha, tāre kaha ‘kṛṣṇa’-upadeśa (Mad 7.128)
āmāra ājñāya guru hañā tāra’ ei deśa

brahmāṇḍa bhramite kona bhāgyavān jīva(Mad 19.151)
guru-kṛṣṇa-prasāde pāya bhakti-latā-bīja

jīvera ‘svarūpa’ haya-kṛṣṇera ‘nitya-dāsa’ (Mad 20.108)
kṛṣṇera ‘taṭasthā-śakti’ ‘bhedābheda-prakāśa’

kṛṣṇa—sūrya-sama; māyā haya andhakāra (Mad 22.31)
yāhāṅ kṛṣṇa, tāhāṅ nāhi māyāra adhikāra

’sādhu-saṅga’, ‘sādhu-saṅga’—sarva-śāstre kaya (Mad 22.54)
lava-mātra sādhu-saṅge sarva-siddhi haya

sādhu-saṅga, nāma-kīrtana, bhāgavata-śravaṇa (Mad 22.128)
mathurā-vāsa, śrī-mūrtira śraddhāya sevana


Prayers to Pancha Tattva:
nityanando ´vadhutendur, vasudha-prana-vallabhah
jahnavi-jivita-patih, krishna-prema-pradah prabhu

Padmavati-sutah shriman, shaci-nandana-purvajah
Bhavonmatto jagat-trata, rakta-gaura-kalevarah

vairāgya-vidyā-nija-bhakti-yoga-  (Caitanya Candrodaya nataka- KaviKanrpura)
śikṣārtham ekaḥ puruṣaḥ purāṇaḥ 
śrī-kṛṣṇa-caitanya-śarīra-dhārī / kṛpāmbudhir yas tam ahaṁ prapadye

bhavantam evānucaran nirantaraḥ/praśānta-niḥśeṣa-manorathāntaraḥ

kadāham aikāntika-nitya-kiṅkaraḥ /praharṣayiṣyāmi sanātha-jīvitam (Yamnuacharya)

na tasya kāryaṁ karaṇaṁ ca vidyate (Svetasvatara Upanisad 6.8)

na tat-samaś cābhyadhikaś ca dṛśyate
parāsya śaktir vividhaiva śrūyate / svābhāvikī jñāna-bala-kriyā ca

ahar-nisham japen mantram, mantri niyata-manasah;

sa pashyati na sandeho , gopa-rupinam ishvaram. (Gautamiya Tantra)

eko devah sarva-rupi mahatma 

gauro rakta-syamala-sveta-rupah
caitanyatma sa vai caitanya-saktir  
bhaktakaro bhakti-do bhakti-vedyah

namo veddnta-vedyaya    krishnaya paramatmane

sarva-caitanya-rupaya    caitanyaya namo namah

vedanta-vedyam purusam puranam 

caitanyatmanam visva-yonim mahantam
tam eva viditvati-mrtyum eti 
nanyah pantha vidyate 'yonaya

ksharaksharabhyam paramah / sa eva purushottamah

caitanyakhyam param tattvam / sarva-karana-karanam

arcye viṣṇau śilā-dhīr guruṣu nara-matir vaiṣṇave jāti-buddhir

viṣṇor vā vaiṣṇavānāṁ kali-mala-mathane pāda-tīrthe 'mbu-buddhiḥ
śrī-viṣṇor nāmni mantre sakala-kaluṣa-he śabda-sāmānya-buddhir
viṣṇau sarveśvareśe tad-itara-sama-dhīr yasya vā nārakī saḥ

na nāka-pṛṣṭhaṁ na ca pārameṣṭhyaṁ (Vratsura)

 na sārva-bhaumaṁ na rasādhipatyam
na yoga-siddhīr apunar-bhavaṁ vā
 samañjasa tvā virahayya kāṅkṣe (6.11.25)


vande gurūn īśa-bhaktān / īśam īśāvatārakān(Adi 1.1)
tat-prakāśāṁś ca tac-chaktīḥ / kṛṣṇa-caitanya-saṁjñakam 

bhagavānera bhakta yata śrīvāsa pradhāna(Adi 1.38)
tāṅ’-sabhāra pāda-padme sahasra praṇāma 

mahā-viṣṇur jagat-kartā / māyayā yaḥ sṛjaty adaḥ(Adi 1.12)
tasyāvatāra evāyam  / advaitācārya īśvaraḥ 

advaita ācārya — prabhura aṁśa-avatāra(Adi 1.39)
tāṅra pāda-padme koṭi praṇati āmāra 

māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ (Adi 1.9)
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye 

nityānanda-rāya — prabhura svarūpa-prakāśa(Adi 1.40)
tāṅra pāda-padma vando yāṅra muñi dāsa 

gadādhara-paṇḍitādi — prabhura nija-śakti (Adi 1.41)
tāṅ’-sabāra caraṇe mora sahasra praṇati

śrī-kṛṣṇa-caitanya prabhu svayaṁ-bhagavān(Adi 1.42)
tāṅhāra padāravinde ananta praṇāma 

vande śrī-kṛṣṇa-caitanya- /nityānandau sahoditau(Adi 1.2)
gauḍodaye puṣpavantau / citrau śan-dau tamo-nudau 


jayati jana-nivāso devakī-janma-vādo
10.90.48

yadu-vara-pariṣat svair dorbhir asyann adharmam

sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena

vraja-pura-vanitānāṁ vardhayan kāma-devam


suvarṇa-varṇo hemāṅgo /varāṅgaś candanāṅgadī
sannyāsa-kṛc chamaḥ śānto/niṣṭhā-śānti-parāyaṇaḥ
(Bhavishya Purana)
ajayadhvam ajayadhvam, ajayadhvam na samsayah;
kalau sankirtanarambhe, bhavishyami saci-sutah.
(Vayu Purana)
paurnamasyam phalgunasya, phalguni-riksha-yogatah;
bhavishye gaura-rupena, saci-garbhe purandarat.

bhakti-yoga-pradanaya / lokasyanugrahaya ca
sannyasa-rupam asthaya / krishna-chaitanya-nama-dhrik
(Ananta Samhita)
avatirno bhavishyami / kalau nija-ganaih saha
shaci-garbhe navadvipe / svardhuni-parivarite

aprakashyam idam guhyam / na prakashyam bahir mukhe
bhaktavataram bhaktakhyam /
bhaktam bhakti-pradam svayam 
(Krishna-yamala)
aham purno bhavishyami / yuga-sandhau visheshatah
mayapure navadvipe  / varam ekam shaci-sutah
(Skanda Purana)
antah krishna bahir gaurah /sangopangastra-parshadah
shaci-garbhe samapnuyam / maya-manusha-karma-krit

ayi dīna-dayārdra nātha he/mathurā-nātha kadāvalokyase (CC M 4.197)
hṛdayaṁ tvad-aloka-kātaraṁ/dayita bhrāmyati kiṁ karomy aham

jayati jana-nivāso devakī-janma-vādo (10.90.48)

 yadu-vara-pariṣat svair dorbhir asyann adharmam

sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena

 vraja-pura-vanitānāṁ vardhayan kāma-devam

itthaṁ satāṁ brahma-sukhānubhūtyā (SB 10.12.11)

dāsyaṁ gatānāṁ para-daivatena

māyāśritānāṁ nara-dārakeṇa

sākaṁ vijahruḥ kṛta-puṇya-puñjāḥ

Govinda Lilamrita 1.1-2

na premā śravaṇādi-bhaktir api vā yogo 'thavā vaiṣṇavo

jñānaṁ vā śubha-karma vā kiyad aho saj-jātir apy asti vā

hīnārthādhika-sādhake tvayi tathāpy acchedya-mūlā satī

he gopījanavallabha vyathayate hā hā madāśaiva mām

Srila Madhavendra Puri

sandhyā-vandana bhadram astu bhavato bhoḥ snāna tubhyaṁ namo

 bho devāḥ pitaraś ca tarpaṇa-vidhau nāhaṁ kṣamaḥ kṣamyatām

yatra kvāpi niṣadya yādava-kulottamasya kaṁsa-dviṣaḥ

 smāraṁ smāram aghaṁ harāmi tad alaṁ manye kim anyena me

Rupa Goswmi

kṛṣṇa-bhakti-rasa-bhāvitā matiḥ (CC M 8.70)

krīyatāṁ yadi kuto ’pi labhyate

tatra laulyam api mūlyam ekalaṁ

janma-koṭi-sukṛtair na labhyate

ārādhyo bhagavān vrajeśa-tanayas tad-dhāma vṛndāvanam

ramyā kācid upāsanā vraja-vadhū-vargeṇā yā kalpitā

śrīmad-bhāgavatam amalaṁ purāṇaṁ premā pum-artho mahān

śrī-caitanya mahāprabhor matam idaṁ tatradaraḥ na paraḥ.

Om vrashbhanujayae vidhmhe krshnapriyayae dhimhi ! tanno radhika prachodyat !

klīṁ krsnaaya namah

klīṁ kāma-devāya vidmahe / puṣpa-bāṇāya dhīmahi

tanno 'naṅgaḥ pracodayāt

Om gopalaay vidhmhe gopijanavallbhaya dhimhi ! tanno gopalah  prachodyat

 

Om Baladevaya Vidhmahe / Kamapalaya Dheemahi

Tanno Halee Prachothayat

Jagathpalakaya vidmahe, / Puri pradesaya dheemahi

Thanno jagannatha prachodayath.

 

Om Narayannyo Vidhmahe / Bhubaneswaryee Dheemahi

Tanno Devi Prachothayat

 

Om Narasimhaya Vidmahe / Vajra Nakhaya Dheemahe

Thanno Narasimha Prachodayath.

 

klim gauraya namah

klim caitanyaya vidmahe visvambharaya dhimahi tan no gaurah pracodayat

 

Kliim Deva Jaahnavii Vallabhaaya namah

Kliim Nityaanandaaya Vidmahe /Sankarshanaaya Dhiimahi

Tanno Balah Prachodayaat

Kliim Advaitaaya namah

Kliim Advaitaaya Vidmahe / Mahaa Vishnave Dhiimahi

Tanno Advaitah Prachodayaat

Shriim Gadaadharaaya namah

Gam Gadaadharaaya Vidmahe / Panditaakhyaaya Dhiimahi

Tanno Gadaadharah Prachodayaat

Shriim Shriivaasaaya namah
Shriim Shriivaasaaya Vidmahe / Naaradaakhyaaya Dhiimahi
Tanno Bhaktah Prachodayaat

 

Om parama-gurave namah

aim gurave namah

 

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād (CC Adi 1.5)

ekātmānāv api bhuvi purā deha-bhedaṁ gatau tau

caitanyākhyaṁ prakaṭam adhunā tad-dvayaṁ caikyam āptaṁ

rādhā-bhāva-dyuti-suvalitaṁ naumi kṛṣṇa-svarūpam

ekale īśvara kṛṣṇa, āra saba bhṛtya (CC Adi 5.142)

yāre yaiche nācāya, se taiche kare nṛtya

kṛṣṇa-mantra haite habe saṁsāra-mocana (CC Adi 7.73)

kṛṣṇa-nāma haite pābe kṛṣṇera caraṇa

ye me bhakta-janāḥ pārtha / na me bhaktāś ca te janāḥ(CC M 11.28)

mad-bhaktānāṁ ca ye bhaktās / te me bhakta-tamā matāḥ

 

ISO Upanisad 
oṁ pūrṇam adaḥ pūrṇam idaṁ /pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya / pūrṇam evāvaśiṣyate
īśāvāsyam idam sarvaṁ / yat kiñca jagatyāṁ jagat
tena tyaktena bhuñjīthā / mā gṛdhaḥ kasya svid dhanam

kurvann eveha karmāṇi/jijīviṣec chataṁ samāḥ
evaṁ tvayi nānyatheto 'sti / na karma lipyate nare
asuryā nāma te lokā / andhena tamasāvṛtāḥ
tāṁs te pretyābhigacchanti / ye ke cātma-hano janāḥ

anejad ekaṁ manaso javīyo/nainad devā āpnuvan pūrvam arṣat
tad dhāvato 'nyān atyeti tiṣṭhat/tasminn apo mātariśvā dadhāti
tad ejati tan naijati / tad dūre tad v antike
tad antar asya sarvasya / tad u sarvasyāsya bāhyataḥ

yas tu sarvāṇi bhūtāny / ātmany evānupaśyati
sarva-bhūteṣu cātmānaṁ / tato na vijugupsate
yasmin sarvāṇi bhūtāny / ātmaivābhūd vijānataḥ
tatra ko mohaḥ kaḥ śoka / ekatvam anupaśyataḥ

sa paryagāc chukram akāyam avraṇam
asnāviram śuddham apāpa-viddham
kavir manīṣī paribhūḥ svayambhūr
yāthātathyato 'rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ

andhaṁ tamaḥ praviśanti / ye 'vidyām upāsate
tato bhūya iva te tamo / ya u vidyāyām ratāḥ
anyad evāhur vidyayā- /  nyad āhur avidyayā
iti śuśruma dhīrāṇāṁ  / ye nas tad vicacakṣire

vidyāṁ cāvidyāṁ ca yas / tad vedobhayaṁ saha
avidyayā mṛtyuṁ tīrtvā / vidyayāmṛtam aśnute
andhaṁ tamaḥ praviśanti /  ye 'sambhūtim upāsate
tato bhūya iva te tamo /  ya u sambhūtyām ratāḥ

anyad evāhuḥ sambhavād / anyad āhur asambhavāt
iti śuśruma dhīrāṇāṁ / ye nas tad vicacakṣire
sambhūtiṁ ca vināśaṁ ca / yas tad vedobhayaṁ saha
vināśena mṛtyuṁ tīrtvā / sambhūtyāmṛtam aśnute
hiraṇmayena pātreṇa / satyasyāpihitaṁ mukham
tat tvaṁ pūṣann apāvṛṇu / satya-dharmāya dṛṣṭaye

pūṣann ekarṣe yama sūrya prājāpatya
vyūha raśmīn samūha
tejo yat te rūpaṁ kalyāṇa-tamaṁ
tat te paśyāmi yo 'sāv asau puruṣaḥ so 'ham asmi

vāyur anilam amṛtam / athedaṁ bhasmāntaṁ śarīram
oṁ krato smara kṛtaṁ smara / krato smara kṛtaṁ smara
agne naya supathā rāye asmān/ viśvāni deva vayunāni vidvān
yuyodhy asmaj juhurāṇam eno / bhūyiṣṭhāṁ te nama-uktiṁ vidhema
Nectar of Instructions
vāco vegaṁ manasaḥ krodha-vegaṁ / jihvā-vegam udaropastha-vegam
etān vegān yo viṣaheta dhīraḥ / sarvām apīmāṁ pṛthivīṁ sa śiṣyāt
atyāhāraḥ prayāsaś ca / prajalpo niyamāgrahaḥ
jana-saṅgaś ca laulyaṁ ca /ṣaḍbhir bhaktir vinaśyati

utsāhān niścayād dhairyāt / tat-tat-karma-pravartanāt
saṅga-tyāgāt sato vṛtteḥ / ṣaḍbhir bhaktiḥ prasidhyati
dadāti pratigṛhṇāti /guhyam ākhyāti pṛcchati
bhuṅkte bhojayate caiva / ṣaḍ-vidhaṁ prīti-lakṣaṇam

kṛṣṇeti yasya giri taṁ manasādriyeta
dīkṣāsti cet praṇatibhiś ca bhajantam īśam
śuśrūṣayā bhajana-vijñam ananyam anya-
nindādi-śūnya-hṛdam īpsita-saṅga-labdhyā

dṛṣṭaiḥ svabhāva-janitair vapuṣaś ca doṣair
na prākṛtatvam iha bhakta-janasya paśyet
gaṅgāmbhasāṁ na khalu budbuda-phena-paṅkair
brahma-dravatvam apagacchati nīra-dharmaiḥ

syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā-
pittopatapta-rasanasya na rocikā nu
kintv ādarād anudinaṁ khalu saiva juṣṭā
svādvī kramād bhavati tad-gada-mūla-hantrī

tan-nāma-rūpa-caritādi-sukīrtanānu-
smṛtyoḥ krameṇa rasanā-manasī niyojya
tiṣṭhan vraje tad-anurāgi-janānugāmī
kālaṁ nayed akhilam ity upadeśa-sāram

vaikuṇṭhāj janito varā madhu-purī tatrāpi rāsotsavād
vṛndāraṇyam udāra-pāṇi-ramaṇāt tatrāpi govardhanaḥ
rādhā-kuṇḍam ihāpi gokula-pateḥ premāmṛtāplāvanāt
kuryād asya virājato giri-taṭe sevāṁ vivekī na kaḥ

karmibhyaḥ parito hareḥ priyatayā vyaktiṁ yayur jñāninas
tebhyo jñāna-vimukta-bhakti-paramāḥ premaika-niṣṭhās tataḥ
tebhyas tāḥ paśu-pāla-paṅkaja-dṛśas tābhyo ’pi sā rādhikā
preṣṭhā tadvad iyaṁ tadīya-sarasī tāṁ nāśrayet kaḥ kṛtī

kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā
kuṇḍaṁ cāsyā munibhir abhitas tādṛg eva vyadhāyi
yat preṣṭhair apy alam asulabhaṁ kiṁ punar bhakti-bhājāṁ
tat premedaṁ sakṛd api saraḥ snātur āviṣkaroti