śrī-bhagavān uvāca (16.1 to 3)
abhayaṁ sattva-saṁśuddhir
jñāna-yoga-vyavasthitiḥ
dānaṁ damaś ca yajñaś ca
svādhyāyas tapa ārjavam
Showing posts with label BG Slokas. Show all posts
Showing posts with label BG Slokas. Show all posts
Bhagavad Gita slokas Chapter 16 to Chapter 18
Bhagavad Gita Sloka 13 to 15 chapters
kṣetra-jñaṁ cāpi māṁ viddhi (13.3)
sarva-kṣetreṣu bhārata
kṣetra-kṣetrajñayor jñānaṁ
yat taj jñānaṁ mataṁ mama
Bhagavad Gita Sloka 10 to 12 chapters
ahaṁ sarvasya prabhavo (10.8)
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ
mac-cittā mad-gata-prāṇā (10.9)
bodhayantaḥ parasparam
kathayantaś ca māṁ nityaṁ
tuṣyanti ca ramanti ca
bodhayantaḥ parasparam
kathayantaś ca māṁ nityaṁ
tuṣyanti ca ramanti ca
Bhagavad Gita Sloka 7 to 9 chapters
śrī-bhagavān uvāca (7.1)
mayy āsakta-manāḥ pārtha
yogaṁ yuñjan mad-āśrayaḥ
asaṁśayaṁ samagraṁ māṁ
yathā jñāsyasi tac chṛṇu
Bhagavad Gita Sloka 4 to 6 chapters
śrī-bhagavān uvāca (4.1)
imaṁ vivasvate yogaṁ
proktavān aham avyayam
vivasvān manave prāha
manur ikṣvākave ’bravīt
imaṁ vivasvate yogaṁ
proktavān aham avyayam
vivasvān manave prāha
manur ikṣvākave ’bravīt
Bhagavad Gita Sloka 1 to 3 chapters
Prayers Before Class
oṁ
ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ
mūkaṁ karoti
vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam
Subscribe to:
Posts (Atom)