Showing posts with label BG Slokas. Show all posts
Showing posts with label BG Slokas. Show all posts

Bhagavad Gita slokas Chapter 16 to Chapter 18

 śrī-bhagavān uvāca (16.1 to 3)
abhayaṁ sattva-saṁśuddhir
jñāna-yoga-vyavasthitiḥ
dānaṁ damaś ca yajñaś ca
svādhyāyas tapa ārjavam

Bhagavad Gita Sloka 13 to 15 chapters

kṣetra-jñaṁ cāpi māṁ viddhi (13.3)
sarva-kṣetreṣu bhārata
kṣetra-kṣetrajñayor jñānaṁ
yat taj jñānaṁ mataṁ mama

Bhagavad Gita Sloka 10 to 12 chapters

ahaṁ sarvasya prabhavo (10.8)
mattaḥ sarvaṁ pravartate
iti matvā bhajante māṁ
budhā bhāva-samanvitāḥ 

mac-cittā mad-gata-prāṇā (10.9)
bodhayantaḥ parasparam
kathayantaś ca māṁ nityaṁ
tuṣyanti ca ramanti ca

Bhagavad Gita Sloka 7 to 9 chapters

śrī-bhagavān uvāca (7.1)
mayy āsakta-manāḥ pārtha
yogaṁ yuñjan mad-āśrayaḥ
asaṁśayaṁ samagraṁ māṁ
yathā jñāsyasi tac chṛṇu

Bhagavad Gita Sloka 4 to 6 chapters

śrī-bhagavān uvāca (4.1)
imaṁ vivasvate yogaṁ
proktavān aham avyayam
vivasvān manave prāha
manur ikṣvākave ’bravīt 

Bhagavad Gita Sloka 1 to 3 chapters

dhṛtarāṣṭra uvāca (1.1)

dharma-kṣetre kuru-kṣetre

samavetā yuyutsavaḥ

māmakāḥ pāṇḍavāś caiva

kim akurvata sañjaya

Prayers Before Class

oṁ ajñāna-timirāndhasya jñānāñjana-śalākayā
cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ

mūkaṁ karoti vācālaṁ paṅguṁ laṅghayate girim
yat-kṛpā tam ahaṁ vande śrī-guruṁ dīna-tāraṇam