Kirtan Mela 2024 April 13

Hare Krsna!

Kirtan Meal being organized by HG Hemavarna Harini mataji on Apr 13th 2024 👇👇

Songs are below:
Song Name: Jaya Jaya Jagannatha Sacira

LYRICS:

(1)

jaya jaya jagannātha sacīra nandan
tribhūvana kore jār caraṇa vandan

(2)

nilācale sańkha-cakra-gadā-padma-dhar
nadīyā nagare daṇḍa-kamaṇḍalu-kar

(3)

keho bole purabete rāvaṇa badhilā
goloker vaibhava lilā prakāśa korilā

(4)

śri-rādhār bhāve ebe gorā avatār
hare kṛṣṇa nām gaura korilā pracār
(5)
vāsudeva ghoṣa bole kori joḍa hāt
jei gaura sei kṛṣṇa sei jagannāth

Song Name: Bhaja Hu Re Mana

LYRICS:

(1)
bhajahū re mana śrī-nanda-nandana
abhaya-caraṇāravinda re
durlabha mānava-janama sat-sańge
taroho e bhava-sindhu re

(2)

śīta ātapa bāta bariṣaṇa
e dina jāminī jāgi re
biphale sevinu kṛpaṇa durajana
capala sukha-laba lāgi' re

(3)

e dhana, yaubana, putra, parijana
ithe ki āche paratīti re
kamala-dala-jala, jīvana ṭalamala
bhajahū hari-pada nīti re

(4)

śravaṇa, kīrtana, smaraṇa, vandana,
pāda-sevana, dāsya re
pūjana, sakhī-jana, ātma-nivedana
govinda-dāsa-abhilāṣa re


Song Name: Sri Krsna Caitanya Prabhu Doya Koro More

LYRICS

(1)
śrī-kṛṣṇa-caitanya prabhu doyā koro more
tomā binā ke doyālu jagat-saḿsāre

(2)

patita-pāvana-hetu tava avatāra
mo sama patita prabhu nā pāibe āra

(3)

hā hā prabhu nityānanda, premānanda sukhī
kṛpābalokana koro āmi boro duḥkhī

(4)

doyā koro sītā-pati adwaita gosāi
tava kṛpā-bale pāi caitanya-nitāi

(5)

hā hā swarūp, sanātana, rūpa, raghunātha
bhaṭṭa-juga, śrī-jīva hā prabhu lokanātha

(6)

doyā koro śrī-ācārya prabhu śrīnivāsa
rāmacandra-sańga māge narottama-dāsa


Song Name: Gauranga Bolite Habe

LYRICS:

(1)
'gaurāńga' bolite habe pulaka-śarīra
'hari hari' bolite nayane ba' be nīra

(2)

āra kabe nitāi-cānder koruṇā hoibe
saḿsāra-bāsanā mora kabe tuccha ha'be

(3)

viṣaya chāriyā kabe śuddha ha 'be mana
kabe hāma herabo śrī-bṛndābana

(4)

rūpa-raghunātha-pade hoibe ākuti
kabe hāma bujhabo se jugala-pīriti

(5)

rūpa-raghunātha-pade rahu mora āśa
prārthanā koroye sadā narottama-dāsa


Song Name: Adharam Madhuram

LYRICS

(1)

adharaḿ madhuraḿ vadanaḿ madhuraḿ

nayanaḿ madhuraḿ hasitaḿ madhuraḿ

hṛdayaḿ madhuraḿ gamanaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(2)

vacanaḿ madhuraḿ caritaḿ madhuraḿ

vasanaḿ madhuraḿ valitaḿ madhuraḿ

calitaḿ madhuraḿ bhramitaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(3)

veṇur madhuro reṇur madhuraḥ

pāṇir madhuraḥ pādau madhurau

nṛtyaḿ madhuraḿ sakhyaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(4)

gītaḿ madhuraḿ pītaḿ madhuraḿ

bhuktaḿ madhuraḿ suptam madhuraḿ

rūpaḿ madhuraḿ tilakaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(5)

karaṇaḿ madhuraḿ taraṇaḿ madhuraḿ

haraṇaḿ madhuraḿ ramaṇaḿ madhuraḿ

vamitaḿ madhuraḿ śamitaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(6)

guñjā madhurā mālā madhurā

yamunā madhurā vīcī madhurā

salilaḿ madhuraḿ kamalaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(7)

gopī madhurā līlā madhurā

yuktaḿ madhuraḿ bhuktaḿ madhuraḿ

hṛṣṭaḿ madhuraḿ śiṣṭaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ

(8)

gopā madhurā gāvo madhurā

yaṣṭir madhurā sṛṣṭir madhurā

dalitaḿ madhuraḿ phalitaḿ madhuraḿ

madhurādhi-pater akhilaḿ madhuraḿ


Song Name: Akordha Paramananda Nityananda Ray

LYRICS

(1)

akrodha paramānanda nityānanda rāya

abhimāna śūnya nitāi nagare beḍāya

(2)

adhama patita jīvera dvāre dvāre giyā

harināma mahā-mantra dicchena bilāiyā

(3)

jā’re dekhe tā’re kahe dante tṛṇa dhari’

‘āmāre kiniyā laha bala gaurahari’

(4)

eta bali’ nityānanda bhūme gaḍi’ jāya

sonāra parvata jena dhūlāte loṭāya

(5)

hena avatāre jā’ra rati nā janmila

locana bale sei pāpī ela āra gela