Hare Krsna!
Kirtan Meal being organized by HG Hemavarna Harini mataji on Apr 13th 2024 👇👇
Songs are below:
Song Name: Jaya Jaya Jagannatha Sacira
LYRICS:
(1)
jaya jaya jagannātha sacīra nandan
tribhūvana kore jār caraṇa vandan
(2)
nilācale sańkha-cakra-gadā-padma-dhar
nadīyā nagare daṇḍa-kamaṇḍalu-kar
(3)
keho bole purabete rāvaṇa badhilā
goloker vaibhava lilā prakāśa korilā
(4)
śri-rādhār bhāve ebe gorā avatār
hare kṛṣṇa nām gaura korilā pracār
(5)
vāsudeva ghoṣa bole kori joḍa hāt
jei gaura sei kṛṣṇa sei jagannāth
Song Name: Bhaja Hu Re Mana
LYRICS:
(1)
bhajahū re mana śrī-nanda-nandana
abhaya-caraṇāravinda re
durlabha mānava-janama sat-sańge
taroho e bhava-sindhu re
(2)
śīta ātapa bāta bariṣaṇa
e dina jāminī jāgi re
biphale sevinu kṛpaṇa durajana
capala sukha-laba lāgi' re
(3)
e dhana, yaubana, putra, parijana
ithe ki āche paratīti re
kamala-dala-jala, jīvana ṭalamala
bhajahū hari-pada nīti re
(4)
śravaṇa, kīrtana, smaraṇa, vandana,
pāda-sevana, dāsya re
pūjana, sakhī-jana, ātma-nivedana
govinda-dāsa-abhilāṣa re
Song Name: Sri Krsna Caitanya Prabhu Doya Koro More
LYRICS
(1)
śrī-kṛṣṇa-caitanya prabhu doyā koro more
tomā binā ke doyālu jagat-saḿsāre
(2)
patita-pāvana-hetu tava avatāra
mo sama patita prabhu nā pāibe āra
(3)
hā hā prabhu nityānanda, premānanda sukhī
kṛpābalokana koro āmi boro duḥkhī
(4)
doyā koro sītā-pati adwaita gosāi
tava kṛpā-bale pāi caitanya-nitāi
(5)
hā hā swarūp, sanātana, rūpa, raghunātha
bhaṭṭa-juga, śrī-jīva hā prabhu lokanātha
(6)
doyā koro śrī-ācārya prabhu śrīnivāsa
rāmacandra-sańga māge narottama-dāsa
Song Name: Gauranga Bolite Habe
LYRICS:
(1)
'gaurāńga' bolite habe pulaka-śarīra
'hari hari' bolite nayane ba' be nīra
(2)
āra kabe nitāi-cānder koruṇā hoibe
saḿsāra-bāsanā mora kabe tuccha ha'be
(3)
viṣaya chāriyā kabe śuddha ha 'be mana
kabe hāma herabo śrī-bṛndābana
(4)
rūpa-raghunātha-pade hoibe ākuti
kabe hāma bujhabo se jugala-pīriti
(5)
rūpa-raghunātha-pade rahu mora āśa
prārthanā koroye sadā narottama-dāsa
Song Name: Adharam Madhuram
LYRICS
(1)
adharaḿ madhuraḿ vadanaḿ madhuraḿ
nayanaḿ madhuraḿ hasitaḿ madhuraḿ
hṛdayaḿ madhuraḿ gamanaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(2)
vacanaḿ madhuraḿ caritaḿ madhuraḿ
vasanaḿ madhuraḿ valitaḿ madhuraḿ
calitaḿ madhuraḿ bhramitaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(3)
veṇur madhuro reṇur madhuraḥ
pāṇir madhuraḥ pādau madhurau
nṛtyaḿ madhuraḿ sakhyaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(4)
gītaḿ madhuraḿ pītaḿ madhuraḿ
bhuktaḿ madhuraḿ suptam madhuraḿ
rūpaḿ madhuraḿ tilakaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(5)
karaṇaḿ madhuraḿ taraṇaḿ madhuraḿ
haraṇaḿ madhuraḿ ramaṇaḿ madhuraḿ
vamitaḿ madhuraḿ śamitaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(6)
guñjā madhurā mālā madhurā
yamunā madhurā vīcī madhurā
salilaḿ madhuraḿ kamalaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(7)
gopī madhurā līlā madhurā
yuktaḿ madhuraḿ bhuktaḿ madhuraḿ
hṛṣṭaḿ madhuraḿ śiṣṭaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
(8)
gopā madhurā gāvo madhurā
yaṣṭir madhurā sṛṣṭir madhurā
dalitaḿ madhuraḿ phalitaḿ madhuraḿ
madhurādhi-pater akhilaḿ madhuraḿ
Song Name: Akordha Paramananda Nityananda Ray
LYRICS
(1)
akrodha paramānanda nityānanda rāya
abhimāna śūnya nitāi nagare beḍāya
(2)
adhama patita jīvera dvāre dvāre giyā
harināma mahā-mantra dicchena bilāiyā
(3)
jā’re dekhe tā’re kahe dante tṛṇa dhari’
‘āmāre kiniyā laha bala gaurahari’
(4)
eta bali’ nityānanda bhūme gaḍi’ jāya
sonāra parvata jena dhūlāte loṭāya
(5)
hena avatāre jā’ra rati nā janmila
locana bale sei pāpī ela āra gela