Kunti Prayers

 kunty uvāca (1.8.18)

namasye puruṣaṁ tvādyam / īśvaraṁ prakṛteḥ param
alakṣyaṁ sarva-bhūtānām / antar bahir avasthitam

māyā-javanikācchannam / ajñādhokṣajam avyayam  (19)
na lakṣyase mūḍha-dṛśā / naṭo nāṭyadharo yathā

tathā paramahaṁsānāṁ / munīnām amalātmanām
bhakti-yoga-vidhānārthaṁ / kathaṁ paśyema hi striyaḥ

kṛṣṇāya vāsudevāya / devakī-nandanāya ca (21)
nanda-gopa-kumārāya / govindāya namo namaḥ

namaḥ paṅkaja-nābhāya / namaḥ paṅkaja-māline (22)
namaḥ paṅkaja-netrāya / namas te paṅkajāṅghraye

yathā hṛṣīkeśa khalena devakī (23)
kaṁsena ruddhāticiraṁ śucārpitā
vimocitāhaṁ ca sahātmajā vibho
tvayaiva nāthena muhur vipad-gaṇāt

viṣān mahāgneḥ puruṣāda-darśanād
asat-sabhāyā vana-vāsa-kṛcchrataḥ
mṛdhe mṛdhe ’neka-mahārathāstrato
drauṇy-astrataś cāsma hare ’bhirakṣitāḥ

vipadaḥ santu tāḥ śaśvat / tatra tatra jagad-guro (25)
bhavato darśanaṁ yat syād / apunar bhava-darśanam

janmaiśvarya-śruta-śrībhir / edhamāna-madaḥ pumān
naivārhaty abhidhātuṁ vai / tvām akiñcana-gocaram (26)
*****

namo ’kiñcana-vittāya / nivṛtta-guṇa-vṛttaye (27)
ātmārāmāya śāntāya  / kaivalya-pataye namaḥ

manye tvāṁ kālam īśānam / anādi-nidhanaṁ vibhum (28)
samaṁ carantaṁ sarvatra / bhūtānāṁ yan mithaḥ kaliḥ

na veda kaścid bhagavaṁś cikīrṣitaṁ /  tavehamānasya nṛṇāṁ viḍambanam (29)
na yasya kaścid dayito ’sti karhicid /  dveṣyaś ca yasmin viṣamā matir nṛṇām

janma karma ca viśvātmann / ajasyākartur ātmanaḥ
tiryaṅ-nṝṣiṣu yādaḥsu / tad atyanta-viḍambanam

gopy ādade tvayi kṛtāgasi dāma tāvad
yā te daśāśru-kalilāñjana-sambhramākṣam
vaktraṁ ninīya bhaya-bhāvanayā sthitasya
sā māṁ vimohayati bhīr api yad bibheti

kecid āhur ajaṁ jātaṁ / puṇya-ślokasya kīrtaye
yadoḥ priyasyānvavāye / malayasyeva candanam

apare vasudevasya / devakyāṁ yācito ’bhyagāt
ajas tvam asya kṣemāya / vadhāya ca sura-dviṣām

bhārāvatāraṇāyānye / bhuvo nāva ivodadhau
sīdantyā bhūri-bhāreṇa / jāto hy ātma-bhuvārthitaḥ

bhave ’smin kliśyamānānām / avidyā-kāma-karmabhiḥ
śravaṇa-smaraṇārhāṇi / kariṣyann iti kecana

***

śṛṇvanti gāyanti gṛṇanty abhīkṣṇaśaḥ / smaranti nandanti tavehitaṁ janāḥ (36)
ta eva paśyanty acireṇa tāvakaṁ / bhava-pravāhoparamaṁ padāmbujam

apy adya nas tvaṁ sva-kṛtehita prabho
jihāsasi svit suhṛdo ’nujīvinaḥ
yeṣāṁ na cānyad bhavataḥ padāmbujāt
parāyaṇaṁ rājasu yojitāṁhasām

ke vayaṁ nāma-rūpābhyāṁ / yadubhiḥ saha pāṇḍavāḥ
bhavato ’darśanaṁ yarhi / hṛṣīkāṇām iveśituḥ

neyaṁ śobhiṣyate tatra / yathedānīṁ gadādhara
tvat-padair aṅkitā bhāti / sva-lakṣaṇa-vilakṣitaiḥ

ime jana-padāḥ svṛddhāḥ / supakvauṣadhi-vīrudhaḥ
vanādri-nady-udanvanto / hy edhante tava vīkṣitaiḥ

atha viśveśa viśvātman / viśva-mūrte svakeṣu me (41)
sneha-pāśam imaṁ chindhi / dṛḍhaṁ pāṇḍuṣu vṛṣṇiṣu

tvayi me ’nanya-viṣayā  / matir madhu-pate ’sakṛt (42)
ratim udvahatād addhā /  gaṅgevaugham udanvati

śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug- (43)
rājanya-vaṁśa-dahanānapavarga-vīrya
govinda go-dvija-surārti-harāvatāra
yogeśvarākhila-guro bhagavan namas te