August 20th Class

Relationship between Jiva, Isvara and Prakrti
mattaḥ parataraṁ nānyat                  7.7
kiñcid asti dhanañ-jaya
mayi sarvam idaṁ protaṁ
sūtre maṇi-gaṇā iva

O conqueror of wealth, there is no truth superior to Me. Everything rests upon Me, as pearls are strung on a thread.

ekaṁ śāstraṁ devakī-putra-gītam      GM 7
eko devo devakī-putra eva
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
Let there be one scripture only, one common scripture for the whole world – Bhagavad-gītā. Eko devo devakī-putra eva: let there be one God for the whole world – Śrī Kṛṣṇa. Eko mantras tasya nāmāni: and one hymn, one mantra, one prayer – the chanting of His name: Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare. Karmāpy ekaṁ tasya devasya sevā: and let there be one work only – the service of the Supreme Personality of Godhead.

Revision of "Soul and Transmigration" slokas.